An Unbiased View of bhairav kavach

Wiki Article

भीषणो भैरवः पातु उत्तरस्यां तु सर्वदा

ದೀಪ್ತಾಕಾರಂ ವಿಶದವದನಂ ಸುಪ್ರಸನ್ನಂ ತ್ರಿನೇತ್ರಂ

ॐ सहस्रारे महाचक्र कर्पूर धवले गुरुः



चतुवर्गप्रदं नित्यं स्वयं देवप्रकाशितम् । (

पाणी कपाली मे पातु मुण्डमालाधरो bhairav kavach हृदम्

ऊर्ध्वं पातु विधाता च पाताले नन्दको विभुः



मालिनी पुत्रकः पातु पशूनश्वान् गंजास्तथा ॥

शत्रूणां वशगो भूत्वा करपात्री भवेज्जडः ।

रक्षतु द्वारमूले च दशदिक्षु समन्ततः ॥ २०॥

ಸದ್ಯೋಜಾತಸ್ತು ಮಾಂ ಪಾಯಾತ್ ಸರ್ವತೋ ದೇವಸೇವಿತಃ



आपदुद्धारणायेति त्वापदुद्धारणं नृणाम् ।

Report this wiki page